समन्वयः _samanvayḥ

समन्वयः _samanvayḥ
समन्वयः 1 Regular succession or order; अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् । विश्वश्च तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ Bhāg.7.15.54.
-2 Connected sequence, mutual connection, applicability (तात्पर्य); तत्तु समन्वयात् Br. Sūt. I.1.4; न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वये$र्थान्तरकल्पना युक्ता Ś. B.
-3 Conjunction.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать реферат

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”